Declension table of ?rahyamāṇa

Deva

MasculineSingularDualPlural
Nominativerahyamāṇaḥ rahyamāṇau rahyamāṇāḥ
Vocativerahyamāṇa rahyamāṇau rahyamāṇāḥ
Accusativerahyamāṇam rahyamāṇau rahyamāṇān
Instrumentalrahyamāṇena rahyamāṇābhyām rahyamāṇaiḥ rahyamāṇebhiḥ
Dativerahyamāṇāya rahyamāṇābhyām rahyamāṇebhyaḥ
Ablativerahyamāṇāt rahyamāṇābhyām rahyamāṇebhyaḥ
Genitiverahyamāṇasya rahyamāṇayoḥ rahyamāṇānām
Locativerahyamāṇe rahyamāṇayoḥ rahyamāṇeṣu

Compound rahyamāṇa -

Adverb -rahyamāṇam -rahyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria