Declension table of rahita

Deva

NeuterSingularDualPlural
Nominativerahitam rahite rahitāni
Vocativerahita rahite rahitāni
Accusativerahitam rahite rahitāni
Instrumentalrahitena rahitābhyām rahitaiḥ
Dativerahitāya rahitābhyām rahitebhyaḥ
Ablativerahitāt rahitābhyām rahitebhyaḥ
Genitiverahitasya rahitayoḥ rahitānām
Locativerahite rahitayoḥ rahiteṣu

Compound rahita -

Adverb -rahitam -rahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria