Declension table of ?rahayamāṇa

Deva

MasculineSingularDualPlural
Nominativerahayamāṇaḥ rahayamāṇau rahayamāṇāḥ
Vocativerahayamāṇa rahayamāṇau rahayamāṇāḥ
Accusativerahayamāṇam rahayamāṇau rahayamāṇān
Instrumentalrahayamāṇena rahayamāṇābhyām rahayamāṇaiḥ rahayamāṇebhiḥ
Dativerahayamāṇāya rahayamāṇābhyām rahayamāṇebhyaḥ
Ablativerahayamāṇāt rahayamāṇābhyām rahayamāṇebhyaḥ
Genitiverahayamāṇasya rahayamāṇayoḥ rahayamāṇānām
Locativerahayamāṇe rahayamāṇayoḥ rahayamāṇeṣu

Compound rahayamāṇa -

Adverb -rahayamāṇam -rahayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria