Declension table of ?rahaṇīya

Deva

NeuterSingularDualPlural
Nominativerahaṇīyam rahaṇīye rahaṇīyāni
Vocativerahaṇīya rahaṇīye rahaṇīyāni
Accusativerahaṇīyam rahaṇīye rahaṇīyāni
Instrumentalrahaṇīyena rahaṇīyābhyām rahaṇīyaiḥ
Dativerahaṇīyāya rahaṇīyābhyām rahaṇīyebhyaḥ
Ablativerahaṇīyāt rahaṇīyābhyām rahaṇīyebhyaḥ
Genitiverahaṇīyasya rahaṇīyayoḥ rahaṇīyānām
Locativerahaṇīye rahaṇīyayoḥ rahaṇīyeṣu

Compound rahaṇīya -

Adverb -rahaṇīyam -rahaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria