Declension table of ?rahayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativerahayiṣyamāṇā rahayiṣyamāṇe rahayiṣyamāṇāḥ
Vocativerahayiṣyamāṇe rahayiṣyamāṇe rahayiṣyamāṇāḥ
Accusativerahayiṣyamāṇām rahayiṣyamāṇe rahayiṣyamāṇāḥ
Instrumentalrahayiṣyamāṇayā rahayiṣyamāṇābhyām rahayiṣyamāṇābhiḥ
Dativerahayiṣyamāṇāyai rahayiṣyamāṇābhyām rahayiṣyamāṇābhyaḥ
Ablativerahayiṣyamāṇāyāḥ rahayiṣyamāṇābhyām rahayiṣyamāṇābhyaḥ
Genitiverahayiṣyamāṇāyāḥ rahayiṣyamāṇayoḥ rahayiṣyamāṇānām
Locativerahayiṣyamāṇāyām rahayiṣyamāṇayoḥ rahayiṣyamāṇāsu

Adverb -rahayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria