Declension table of ?rahayitavya

Deva

MasculineSingularDualPlural
Nominativerahayitavyaḥ rahayitavyau rahayitavyāḥ
Vocativerahayitavya rahayitavyau rahayitavyāḥ
Accusativerahayitavyam rahayitavyau rahayitavyān
Instrumentalrahayitavyena rahayitavyābhyām rahayitavyaiḥ rahayitavyebhiḥ
Dativerahayitavyāya rahayitavyābhyām rahayitavyebhyaḥ
Ablativerahayitavyāt rahayitavyābhyām rahayitavyebhyaḥ
Genitiverahayitavyasya rahayitavyayoḥ rahayitavyānām
Locativerahayitavye rahayitavyayoḥ rahayitavyeṣu

Compound rahayitavya -

Adverb -rahayitavyam -rahayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria