Declension table of ?rahitavat

Deva

NeuterSingularDualPlural
Nominativerahitavat rahitavantī rahitavatī rahitavanti
Vocativerahitavat rahitavantī rahitavatī rahitavanti
Accusativerahitavat rahitavantī rahitavatī rahitavanti
Instrumentalrahitavatā rahitavadbhyām rahitavadbhiḥ
Dativerahitavate rahitavadbhyām rahitavadbhyaḥ
Ablativerahitavataḥ rahitavadbhyām rahitavadbhyaḥ
Genitiverahitavataḥ rahitavatoḥ rahitavatām
Locativerahitavati rahitavatoḥ rahitavatsu

Adverb -rahitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria