Declension table of ?rahaṇīya

Deva

MasculineSingularDualPlural
Nominativerahaṇīyaḥ rahaṇīyau rahaṇīyāḥ
Vocativerahaṇīya rahaṇīyau rahaṇīyāḥ
Accusativerahaṇīyam rahaṇīyau rahaṇīyān
Instrumentalrahaṇīyena rahaṇīyābhyām rahaṇīyaiḥ rahaṇīyebhiḥ
Dativerahaṇīyāya rahaṇīyābhyām rahaṇīyebhyaḥ
Ablativerahaṇīyāt rahaṇīyābhyām rahaṇīyebhyaḥ
Genitiverahaṇīyasya rahaṇīyayoḥ rahaṇīyānām
Locativerahaṇīye rahaṇīyayoḥ rahaṇīyeṣu

Compound rahaṇīya -

Adverb -rahaṇīyam -rahaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria