Declension table of ?rahitavatī

Deva

FeminineSingularDualPlural
Nominativerahitavatī rahitavatyau rahitavatyaḥ
Vocativerahitavati rahitavatyau rahitavatyaḥ
Accusativerahitavatīm rahitavatyau rahitavatīḥ
Instrumentalrahitavatyā rahitavatībhyām rahitavatībhiḥ
Dativerahitavatyai rahitavatībhyām rahitavatībhyaḥ
Ablativerahitavatyāḥ rahitavatībhyām rahitavatībhyaḥ
Genitiverahitavatyāḥ rahitavatyoḥ rahitavatīnām
Locativerahitavatyām rahitavatyoḥ rahitavatīṣu

Compound rahitavati - rahitavatī -

Adverb -rahitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria