Declension table of ?rahayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativerahayiṣyamāṇam rahayiṣyamāṇe rahayiṣyamāṇāni
Vocativerahayiṣyamāṇa rahayiṣyamāṇe rahayiṣyamāṇāni
Accusativerahayiṣyamāṇam rahayiṣyamāṇe rahayiṣyamāṇāni
Instrumentalrahayiṣyamāṇena rahayiṣyamāṇābhyām rahayiṣyamāṇaiḥ
Dativerahayiṣyamāṇāya rahayiṣyamāṇābhyām rahayiṣyamāṇebhyaḥ
Ablativerahayiṣyamāṇāt rahayiṣyamāṇābhyām rahayiṣyamāṇebhyaḥ
Genitiverahayiṣyamāṇasya rahayiṣyamāṇayoḥ rahayiṣyamāṇānām
Locativerahayiṣyamāṇe rahayiṣyamāṇayoḥ rahayiṣyamāṇeṣu

Compound rahayiṣyamāṇa -

Adverb -rahayiṣyamāṇam -rahayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria