Declension table of ?rahayitavya

Deva

NeuterSingularDualPlural
Nominativerahayitavyam rahayitavye rahayitavyāni
Vocativerahayitavya rahayitavye rahayitavyāni
Accusativerahayitavyam rahayitavye rahayitavyāni
Instrumentalrahayitavyena rahayitavyābhyām rahayitavyaiḥ
Dativerahayitavyāya rahayitavyābhyām rahayitavyebhyaḥ
Ablativerahayitavyāt rahayitavyābhyām rahayitavyebhyaḥ
Genitiverahayitavyasya rahayitavyayoḥ rahayitavyānām
Locativerahayitavye rahayitavyayoḥ rahayitavyeṣu

Compound rahayitavya -

Adverb -rahayitavyam -rahayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria