Declension table of ?rahitavat

Deva

MasculineSingularDualPlural
Nominativerahitavān rahitavantau rahitavantaḥ
Vocativerahitavan rahitavantau rahitavantaḥ
Accusativerahitavantam rahitavantau rahitavataḥ
Instrumentalrahitavatā rahitavadbhyām rahitavadbhiḥ
Dativerahitavate rahitavadbhyām rahitavadbhyaḥ
Ablativerahitavataḥ rahitavadbhyām rahitavadbhyaḥ
Genitiverahitavataḥ rahitavatoḥ rahitavatām
Locativerahitavati rahitavatoḥ rahitavatsu

Compound rahitavat -

Adverb -rahitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria