Conjugation tables of ?rās

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstrāsāmi rāsāvaḥ rāsāmaḥ
Secondrāsasi rāsathaḥ rāsatha
Thirdrāsati rāsataḥ rāsanti


MiddleSingularDualPlural
Firstrāse rāsāvahe rāsāmahe
Secondrāsase rāsethe rāsadhve
Thirdrāsate rāsete rāsante


PassiveSingularDualPlural
Firstrāsye rāsyāvahe rāsyāmahe
Secondrāsyase rāsyethe rāsyadhve
Thirdrāsyate rāsyete rāsyante


Imperfect

ActiveSingularDualPlural
Firstarāsam arāsāva arāsāma
Secondarāsaḥ arāsatam arāsata
Thirdarāsat arāsatām arāsan


MiddleSingularDualPlural
Firstarāse arāsāvahi arāsāmahi
Secondarāsathāḥ arāsethām arāsadhvam
Thirdarāsata arāsetām arāsanta


PassiveSingularDualPlural
Firstarāsye arāsyāvahi arāsyāmahi
Secondarāsyathāḥ arāsyethām arāsyadhvam
Thirdarāsyata arāsyetām arāsyanta


Optative

ActiveSingularDualPlural
Firstrāseyam rāseva rāsema
Secondrāseḥ rāsetam rāseta
Thirdrāset rāsetām rāseyuḥ


MiddleSingularDualPlural
Firstrāseya rāsevahi rāsemahi
Secondrāsethāḥ rāseyāthām rāsedhvam
Thirdrāseta rāseyātām rāseran


PassiveSingularDualPlural
Firstrāsyeya rāsyevahi rāsyemahi
Secondrāsyethāḥ rāsyeyāthām rāsyedhvam
Thirdrāsyeta rāsyeyātām rāsyeran


Imperative

ActiveSingularDualPlural
Firstrāsāni rāsāva rāsāma
Secondrāsa rāsatam rāsata
Thirdrāsatu rāsatām rāsantu


MiddleSingularDualPlural
Firstrāsai rāsāvahai rāsāmahai
Secondrāsasva rāsethām rāsadhvam
Thirdrāsatām rāsetām rāsantām


PassiveSingularDualPlural
Firstrāsyai rāsyāvahai rāsyāmahai
Secondrāsyasva rāsyethām rāsyadhvam
Thirdrāsyatām rāsyetām rāsyantām


Future

ActiveSingularDualPlural
Firstrāsiṣyāmi rāsiṣyāvaḥ rāsiṣyāmaḥ
Secondrāsiṣyasi rāsiṣyathaḥ rāsiṣyatha
Thirdrāsiṣyati rāsiṣyataḥ rāsiṣyanti


MiddleSingularDualPlural
Firstrāsiṣye rāsiṣyāvahe rāsiṣyāmahe
Secondrāsiṣyase rāsiṣyethe rāsiṣyadhve
Thirdrāsiṣyate rāsiṣyete rāsiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstrāsitāsmi rāsitāsvaḥ rāsitāsmaḥ
Secondrāsitāsi rāsitāsthaḥ rāsitāstha
Thirdrāsitā rāsitārau rāsitāraḥ


Perfect

ActiveSingularDualPlural
Firstrarāsa rarāsiva rarāsima
Secondrarāsitha rarāsathuḥ rarāsa
Thirdrarāsa rarāsatuḥ rarāsuḥ


MiddleSingularDualPlural
Firstrarāse rarāsivahe rarāsimahe
Secondrarāsiṣe rarāsāthe rarāsidhve
Thirdrarāse rarāsāte rarāsire


Benedictive

ActiveSingularDualPlural
Firstrāsyāsam rāsyāsva rāsyāsma
Secondrāsyāḥ rāsyāstam rāsyāsta
Thirdrāsyāt rāsyāstām rāsyāsuḥ

Participles

Past Passive Participle
rāsta m. n. rāstā f.

Past Active Participle
rāstavat m. n. rāstavatī f.

Present Active Participle
rāsat m. n. rāsantī f.

Present Middle Participle
rāsamāna m. n. rāsamānā f.

Present Passive Participle
rāsyamāna m. n. rāsyamānā f.

Future Active Participle
rāsiṣyat m. n. rāsiṣyantī f.

Future Middle Participle
rāsiṣyamāṇa m. n. rāsiṣyamāṇā f.

Future Passive Participle
rāsitavya m. n. rāsitavyā f.

Future Passive Participle
rāsya m. n. rāsyā f.

Future Passive Participle
rāsanīya m. n. rāsanīyā f.

Perfect Active Participle
rarāsvas m. n. rarāsuṣī f.

Perfect Middle Participle
rarāsāna m. n. rarāsānā f.

Indeclinable forms

Infinitive
rāsitum

Absolutive
rāstvā

Absolutive
-rāsya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria