Declension table of ?rāsta

Deva

NeuterSingularDualPlural
Nominativerāstam rāste rāstāni
Vocativerāsta rāste rāstāni
Accusativerāstam rāste rāstāni
Instrumentalrāstena rāstābhyām rāstaiḥ
Dativerāstāya rāstābhyām rāstebhyaḥ
Ablativerāstāt rāstābhyām rāstebhyaḥ
Genitiverāstasya rāstayoḥ rāstānām
Locativerāste rāstayoḥ rāsteṣu

Compound rāsta -

Adverb -rāstam -rāstāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria