Declension table of ?rāsiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativerāsiṣyamāṇaḥ rāsiṣyamāṇau rāsiṣyamāṇāḥ
Vocativerāsiṣyamāṇa rāsiṣyamāṇau rāsiṣyamāṇāḥ
Accusativerāsiṣyamāṇam rāsiṣyamāṇau rāsiṣyamāṇān
Instrumentalrāsiṣyamāṇena rāsiṣyamāṇābhyām rāsiṣyamāṇaiḥ rāsiṣyamāṇebhiḥ
Dativerāsiṣyamāṇāya rāsiṣyamāṇābhyām rāsiṣyamāṇebhyaḥ
Ablativerāsiṣyamāṇāt rāsiṣyamāṇābhyām rāsiṣyamāṇebhyaḥ
Genitiverāsiṣyamāṇasya rāsiṣyamāṇayoḥ rāsiṣyamāṇānām
Locativerāsiṣyamāṇe rāsiṣyamāṇayoḥ rāsiṣyamāṇeṣu

Compound rāsiṣyamāṇa -

Adverb -rāsiṣyamāṇam -rāsiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria