Declension table of ?rāsiṣyat

Deva

NeuterSingularDualPlural
Nominativerāsiṣyat rāsiṣyantī rāsiṣyatī rāsiṣyanti
Vocativerāsiṣyat rāsiṣyantī rāsiṣyatī rāsiṣyanti
Accusativerāsiṣyat rāsiṣyantī rāsiṣyatī rāsiṣyanti
Instrumentalrāsiṣyatā rāsiṣyadbhyām rāsiṣyadbhiḥ
Dativerāsiṣyate rāsiṣyadbhyām rāsiṣyadbhyaḥ
Ablativerāsiṣyataḥ rāsiṣyadbhyām rāsiṣyadbhyaḥ
Genitiverāsiṣyataḥ rāsiṣyatoḥ rāsiṣyatām
Locativerāsiṣyati rāsiṣyatoḥ rāsiṣyatsu

Adverb -rāsiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria