Declension table of ?rāsta

Deva

MasculineSingularDualPlural
Nominativerāstaḥ rāstau rāstāḥ
Vocativerāsta rāstau rāstāḥ
Accusativerāstam rāstau rāstān
Instrumentalrāstena rāstābhyām rāstaiḥ rāstebhiḥ
Dativerāstāya rāstābhyām rāstebhyaḥ
Ablativerāstāt rāstābhyām rāstebhyaḥ
Genitiverāstasya rāstayoḥ rāstānām
Locativerāste rāstayoḥ rāsteṣu

Compound rāsta -

Adverb -rāstam -rāstāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria