Declension table of ?rāsanīya

Deva

MasculineSingularDualPlural
Nominativerāsanīyaḥ rāsanīyau rāsanīyāḥ
Vocativerāsanīya rāsanīyau rāsanīyāḥ
Accusativerāsanīyam rāsanīyau rāsanīyān
Instrumentalrāsanīyena rāsanīyābhyām rāsanīyaiḥ rāsanīyebhiḥ
Dativerāsanīyāya rāsanīyābhyām rāsanīyebhyaḥ
Ablativerāsanīyāt rāsanīyābhyām rāsanīyebhyaḥ
Genitiverāsanīyasya rāsanīyayoḥ rāsanīyānām
Locativerāsanīye rāsanīyayoḥ rāsanīyeṣu

Compound rāsanīya -

Adverb -rāsanīyam -rāsanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria