तिङन्तावली ?रास्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रासति
रासतः
रासन्ति
मध्यम
राससि
रासथः
रासथ
उत्तम
रासामि
रासावः
रासामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
रासते
रासेते
रासन्ते
मध्यम
राससे
रासेथे
रासध्वे
उत्तम
रासे
रासावहे
रासामहे
कर्मणि
एक
द्वि
बहु
प्रथम
रास्यते
रास्येते
रास्यन्ते
मध्यम
रास्यसे
रास्येथे
रास्यध्वे
उत्तम
रास्ये
रास्यावहे
रास्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अरासत्
अरासताम्
अरासन्
मध्यम
अरासः
अरासतम्
अरासत
उत्तम
अरासम्
अरासाव
अरासाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अरासत
अरासेताम्
अरासन्त
मध्यम
अरासथाः
अरासेथाम्
अरासध्वम्
उत्तम
अरासे
अरासावहि
अरासामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अरास्यत
अरास्येताम्
अरास्यन्त
मध्यम
अरास्यथाः
अरास्येथाम्
अरास्यध्वम्
उत्तम
अरास्ये
अरास्यावहि
अरास्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रासेत्
रासेताम्
रासेयुः
मध्यम
रासेः
रासेतम्
रासेत
उत्तम
रासेयम्
रासेव
रासेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
रासेत
रासेयाताम्
रासेरन्
मध्यम
रासेथाः
रासेयाथाम्
रासेध्वम्
उत्तम
रासेय
रासेवहि
रासेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
रास्येत
रास्येयाताम्
रास्येरन्
मध्यम
रास्येथाः
रास्येयाथाम्
रास्येध्वम्
उत्तम
रास्येय
रास्येवहि
रास्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रासतु
रासताम्
रासन्तु
मध्यम
रास
रासतम्
रासत
उत्तम
रासानि
रासाव
रासाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
रासताम्
रासेताम्
रासन्ताम्
मध्यम
रासस्व
रासेथाम्
रासध्वम्
उत्तम
रासै
रासावहै
रासामहै
कर्मणि
एक
द्वि
बहु
प्रथम
रास्यताम्
रास्येताम्
रास्यन्ताम्
मध्यम
रास्यस्व
रास्येथाम्
रास्यध्वम्
उत्तम
रास्यै
रास्यावहै
रास्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रासिष्यति
रासिष्यतः
रासिष्यन्ति
मध्यम
रासिष्यसि
रासिष्यथः
रासिष्यथ
उत्तम
रासिष्यामि
रासिष्यावः
रासिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
रासिष्यते
रासिष्येते
रासिष्यन्ते
मध्यम
रासिष्यसे
रासिष्येथे
रासिष्यध्वे
उत्तम
रासिष्ये
रासिष्यावहे
रासिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रासिता
रासितारौ
रासितारः
मध्यम
रासितासि
रासितास्थः
रासितास्थ
उत्तम
रासितास्मि
रासितास्वः
रासितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ररास
ररासतुः
ररासुः
मध्यम
ररासिथ
ररासथुः
ररास
उत्तम
ररास
ररासिव
ररासिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
ररासे
ररासाते
ररासिरे
मध्यम
ररासिषे
ररासाथे
ररासिध्वे
उत्तम
ररासे
ररासिवहे
ररासिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रास्यात्
रास्यास्ताम्
रास्यासुः
मध्यम
रास्याः
रास्यास्तम्
रास्यास्त
उत्तम
रास्यासम्
रास्यास्व
रास्यास्म
कृदन्त
क्त
रास्त
m.
n.
रास्ता
f.
क्तवतु
रास्तवत्
m.
n.
रास्तवती
f.
शतृ
रासत्
m.
n.
रासन्ती
f.
शानच्
रासमान
m.
n.
रासमाना
f.
शानच् कर्मणि
रास्यमान
m.
n.
रास्यमाना
f.
लुडादेश पर
रासिष्यत्
m.
n.
रासिष्यन्ती
f.
लुडादेश आत्म
रासिष्यमाण
m.
n.
रासिष्यमाणा
f.
तव्य
रासितव्य
m.
n.
रासितव्या
f.
यत्
रास्य
m.
n.
रास्या
f.
अनीयर्
रासनीय
m.
n.
रासनीया
f.
लिडादेश पर
ररास्वस्
m.
n.
ररासुषी
f.
लिडादेश आत्म
ररासान
m.
n.
ररासाना
f.
अव्यय
तुमुन्
रासितुम्
क्त्वा
रास्त्वा
ल्यप्
॰रास्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025