Declension table of ?rāsat

Deva

MasculineSingularDualPlural
Nominativerāsan rāsantau rāsantaḥ
Vocativerāsan rāsantau rāsantaḥ
Accusativerāsantam rāsantau rāsataḥ
Instrumentalrāsatā rāsadbhyām rāsadbhiḥ
Dativerāsate rāsadbhyām rāsadbhyaḥ
Ablativerāsataḥ rāsadbhyām rāsadbhyaḥ
Genitiverāsataḥ rāsatoḥ rāsatām
Locativerāsati rāsatoḥ rāsatsu

Compound rāsat -

Adverb -rāsantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria