Declension table of ?rāstavat

Deva

MasculineSingularDualPlural
Nominativerāstavān rāstavantau rāstavantaḥ
Vocativerāstavan rāstavantau rāstavantaḥ
Accusativerāstavantam rāstavantau rāstavataḥ
Instrumentalrāstavatā rāstavadbhyām rāstavadbhiḥ
Dativerāstavate rāstavadbhyām rāstavadbhyaḥ
Ablativerāstavataḥ rāstavadbhyām rāstavadbhyaḥ
Genitiverāstavataḥ rāstavatoḥ rāstavatām
Locativerāstavati rāstavatoḥ rāstavatsu

Compound rāstavat -

Adverb -rāstavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria