Declension table of ?rāsamāna

Deva

MasculineSingularDualPlural
Nominativerāsamānaḥ rāsamānau rāsamānāḥ
Vocativerāsamāna rāsamānau rāsamānāḥ
Accusativerāsamānam rāsamānau rāsamānān
Instrumentalrāsamānena rāsamānābhyām rāsamānaiḥ rāsamānebhiḥ
Dativerāsamānāya rāsamānābhyām rāsamānebhyaḥ
Ablativerāsamānāt rāsamānābhyām rāsamānebhyaḥ
Genitiverāsamānasya rāsamānayoḥ rāsamānānām
Locativerāsamāne rāsamānayoḥ rāsamāneṣu

Compound rāsamāna -

Adverb -rāsamānam -rāsamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria