Declension table of ?rāsiṣyat

Deva

MasculineSingularDualPlural
Nominativerāsiṣyan rāsiṣyantau rāsiṣyantaḥ
Vocativerāsiṣyan rāsiṣyantau rāsiṣyantaḥ
Accusativerāsiṣyantam rāsiṣyantau rāsiṣyataḥ
Instrumentalrāsiṣyatā rāsiṣyadbhyām rāsiṣyadbhiḥ
Dativerāsiṣyate rāsiṣyadbhyām rāsiṣyadbhyaḥ
Ablativerāsiṣyataḥ rāsiṣyadbhyām rāsiṣyadbhyaḥ
Genitiverāsiṣyataḥ rāsiṣyatoḥ rāsiṣyatām
Locativerāsiṣyati rāsiṣyatoḥ rāsiṣyatsu

Compound rāsiṣyat -

Adverb -rāsiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria