Declension table of ?rāsiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativerāsiṣyamāṇam rāsiṣyamāṇe rāsiṣyamāṇāni
Vocativerāsiṣyamāṇa rāsiṣyamāṇe rāsiṣyamāṇāni
Accusativerāsiṣyamāṇam rāsiṣyamāṇe rāsiṣyamāṇāni
Instrumentalrāsiṣyamāṇena rāsiṣyamāṇābhyām rāsiṣyamāṇaiḥ
Dativerāsiṣyamāṇāya rāsiṣyamāṇābhyām rāsiṣyamāṇebhyaḥ
Ablativerāsiṣyamāṇāt rāsiṣyamāṇābhyām rāsiṣyamāṇebhyaḥ
Genitiverāsiṣyamāṇasya rāsiṣyamāṇayoḥ rāsiṣyamāṇānām
Locativerāsiṣyamāṇe rāsiṣyamāṇayoḥ rāsiṣyamāṇeṣu

Compound rāsiṣyamāṇa -

Adverb -rāsiṣyamāṇam -rāsiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria