Declension table of ?rāsantī

Deva

FeminineSingularDualPlural
Nominativerāsantī rāsantyau rāsantyaḥ
Vocativerāsanti rāsantyau rāsantyaḥ
Accusativerāsantīm rāsantyau rāsantīḥ
Instrumentalrāsantyā rāsantībhyām rāsantībhiḥ
Dativerāsantyai rāsantībhyām rāsantībhyaḥ
Ablativerāsantyāḥ rāsantībhyām rāsantībhyaḥ
Genitiverāsantyāḥ rāsantyoḥ rāsantīnām
Locativerāsantyām rāsantyoḥ rāsantīṣu

Compound rāsanti - rāsantī -

Adverb -rāsanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria