Declension table of ?rāsantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | rāsantī | rāsantyau | rāsantyaḥ |
Vocative | rāsanti | rāsantyau | rāsantyaḥ |
Accusative | rāsantīm | rāsantyau | rāsantīḥ |
Instrumental | rāsantyā | rāsantībhyām | rāsantībhiḥ |
Dative | rāsantyai | rāsantībhyām | rāsantībhyaḥ |
Ablative | rāsantyāḥ | rāsantībhyām | rāsantībhyaḥ |
Genitive | rāsantyāḥ | rāsantyoḥ | rāsantīnām |
Locative | rāsantyām | rāsantyoḥ | rāsantīṣu |