Conjugation tables of ?raṇv

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstraṇvāmi raṇvāvaḥ raṇvāmaḥ
Secondraṇvasi raṇvathaḥ raṇvatha
Thirdraṇvati raṇvataḥ raṇvanti


MiddleSingularDualPlural
Firstraṇve raṇvāvahe raṇvāmahe
Secondraṇvase raṇvethe raṇvadhve
Thirdraṇvate raṇvete raṇvante


PassiveSingularDualPlural
Firstraṇvye raṇvyāvahe raṇvyāmahe
Secondraṇvyase raṇvyethe raṇvyadhve
Thirdraṇvyate raṇvyete raṇvyante


Imperfect

ActiveSingularDualPlural
Firstaraṇvam araṇvāva araṇvāma
Secondaraṇvaḥ araṇvatam araṇvata
Thirdaraṇvat araṇvatām araṇvan


MiddleSingularDualPlural
Firstaraṇve araṇvāvahi araṇvāmahi
Secondaraṇvathāḥ araṇvethām araṇvadhvam
Thirdaraṇvata araṇvetām araṇvanta


PassiveSingularDualPlural
Firstaraṇvye araṇvyāvahi araṇvyāmahi
Secondaraṇvyathāḥ araṇvyethām araṇvyadhvam
Thirdaraṇvyata araṇvyetām araṇvyanta


Optative

ActiveSingularDualPlural
Firstraṇveyam raṇveva raṇvema
Secondraṇveḥ raṇvetam raṇveta
Thirdraṇvet raṇvetām raṇveyuḥ


MiddleSingularDualPlural
Firstraṇveya raṇvevahi raṇvemahi
Secondraṇvethāḥ raṇveyāthām raṇvedhvam
Thirdraṇveta raṇveyātām raṇveran


PassiveSingularDualPlural
Firstraṇvyeya raṇvyevahi raṇvyemahi
Secondraṇvyethāḥ raṇvyeyāthām raṇvyedhvam
Thirdraṇvyeta raṇvyeyātām raṇvyeran


Imperative

ActiveSingularDualPlural
Firstraṇvāni raṇvāva raṇvāma
Secondraṇva raṇvatam raṇvata
Thirdraṇvatu raṇvatām raṇvantu


MiddleSingularDualPlural
Firstraṇvai raṇvāvahai raṇvāmahai
Secondraṇvasva raṇvethām raṇvadhvam
Thirdraṇvatām raṇvetām raṇvantām


PassiveSingularDualPlural
Firstraṇvyai raṇvyāvahai raṇvyāmahai
Secondraṇvyasva raṇvyethām raṇvyadhvam
Thirdraṇvyatām raṇvyetām raṇvyantām


Future

ActiveSingularDualPlural
Firstraṇviṣyāmi raṇviṣyāvaḥ raṇviṣyāmaḥ
Secondraṇviṣyasi raṇviṣyathaḥ raṇviṣyatha
Thirdraṇviṣyati raṇviṣyataḥ raṇviṣyanti


MiddleSingularDualPlural
Firstraṇviṣye raṇviṣyāvahe raṇviṣyāmahe
Secondraṇviṣyase raṇviṣyethe raṇviṣyadhve
Thirdraṇviṣyate raṇviṣyete raṇviṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstraṇvitāsmi raṇvitāsvaḥ raṇvitāsmaḥ
Secondraṇvitāsi raṇvitāsthaḥ raṇvitāstha
Thirdraṇvitā raṇvitārau raṇvitāraḥ


Perfect

ActiveSingularDualPlural
Firstraraṇva raraṇviva raraṇvima
Secondraraṇvitha raraṇvathuḥ raraṇva
Thirdraraṇva raraṇvatuḥ raraṇvuḥ


MiddleSingularDualPlural
Firstraraṇve raraṇvivahe raraṇvimahe
Secondraraṇviṣe raraṇvāthe raraṇvidhve
Thirdraraṇve raraṇvāte raraṇvire


Benedictive

ActiveSingularDualPlural
Firstraṇvyāsam raṇvyāsva raṇvyāsma
Secondraṇvyāḥ raṇvyāstam raṇvyāsta
Thirdraṇvyāt raṇvyāstām raṇvyāsuḥ

Participles

Past Passive Participle
raṇvita m. n. raṇvitā f.

Past Active Participle
raṇvitavat m. n. raṇvitavatī f.

Present Active Participle
raṇvat m. n. raṇvantī f.

Present Middle Participle
raṇvamāna m. n. raṇvamānā f.

Present Passive Participle
raṇvyamāna m. n. raṇvyamānā f.

Future Active Participle
raṇviṣyat m. n. raṇviṣyantī f.

Future Middle Participle
raṇviṣyamāṇa m. n. raṇviṣyamāṇā f.

Future Passive Participle
raṇvitavya m. n. raṇvitavyā f.

Future Passive Participle
raṇvya m. n. raṇvyā f.

Future Passive Participle
raṇvanīya m. n. raṇvanīyā f.

Perfect Active Participle
raraṇvvas m. n. raraṇvuṣī f.

Perfect Middle Participle
raraṇvāna m. n. raraṇvānā f.

Indeclinable forms

Infinitive
raṇvitum

Absolutive
raṇvitvā

Absolutive
-raṇvya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria