Declension table of ?raṇvyamāna

Deva

NeuterSingularDualPlural
Nominativeraṇvyamānam raṇvyamāne raṇvyamānāni
Vocativeraṇvyamāna raṇvyamāne raṇvyamānāni
Accusativeraṇvyamānam raṇvyamāne raṇvyamānāni
Instrumentalraṇvyamānena raṇvyamānābhyām raṇvyamānaiḥ
Dativeraṇvyamānāya raṇvyamānābhyām raṇvyamānebhyaḥ
Ablativeraṇvyamānāt raṇvyamānābhyām raṇvyamānebhyaḥ
Genitiveraṇvyamānasya raṇvyamānayoḥ raṇvyamānānām
Locativeraṇvyamāne raṇvyamānayoḥ raṇvyamāneṣu

Compound raṇvyamāna -

Adverb -raṇvyamānam -raṇvyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria