Declension table of ?raṇvita

Deva

MasculineSingularDualPlural
Nominativeraṇvitaḥ raṇvitau raṇvitāḥ
Vocativeraṇvita raṇvitau raṇvitāḥ
Accusativeraṇvitam raṇvitau raṇvitān
Instrumentalraṇvitena raṇvitābhyām raṇvitaiḥ raṇvitebhiḥ
Dativeraṇvitāya raṇvitābhyām raṇvitebhyaḥ
Ablativeraṇvitāt raṇvitābhyām raṇvitebhyaḥ
Genitiveraṇvitasya raṇvitayoḥ raṇvitānām
Locativeraṇvite raṇvitayoḥ raṇviteṣu

Compound raṇvita -

Adverb -raṇvitam -raṇvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria