Declension table of ?raṇvya

Deva

MasculineSingularDualPlural
Nominativeraṇvyaḥ raṇvyau raṇvyāḥ
Vocativeraṇvya raṇvyau raṇvyāḥ
Accusativeraṇvyam raṇvyau raṇvyān
Instrumentalraṇvyena raṇvyābhyām raṇvyaiḥ raṇvyebhiḥ
Dativeraṇvyāya raṇvyābhyām raṇvyebhyaḥ
Ablativeraṇvyāt raṇvyābhyām raṇvyebhyaḥ
Genitiveraṇvyasya raṇvyayoḥ raṇvyānām
Locativeraṇvye raṇvyayoḥ raṇvyeṣu

Compound raṇvya -

Adverb -raṇvyam -raṇvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria