Declension table of ?raṇvitavat

Deva

MasculineSingularDualPlural
Nominativeraṇvitavān raṇvitavantau raṇvitavantaḥ
Vocativeraṇvitavan raṇvitavantau raṇvitavantaḥ
Accusativeraṇvitavantam raṇvitavantau raṇvitavataḥ
Instrumentalraṇvitavatā raṇvitavadbhyām raṇvitavadbhiḥ
Dativeraṇvitavate raṇvitavadbhyām raṇvitavadbhyaḥ
Ablativeraṇvitavataḥ raṇvitavadbhyām raṇvitavadbhyaḥ
Genitiveraṇvitavataḥ raṇvitavatoḥ raṇvitavatām
Locativeraṇvitavati raṇvitavatoḥ raṇvitavatsu

Compound raṇvitavat -

Adverb -raṇvitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria