Declension table of ?raṇviṣyantī

Deva

FeminineSingularDualPlural
Nominativeraṇviṣyantī raṇviṣyantyau raṇviṣyantyaḥ
Vocativeraṇviṣyanti raṇviṣyantyau raṇviṣyantyaḥ
Accusativeraṇviṣyantīm raṇviṣyantyau raṇviṣyantīḥ
Instrumentalraṇviṣyantyā raṇviṣyantībhyām raṇviṣyantībhiḥ
Dativeraṇviṣyantyai raṇviṣyantībhyām raṇviṣyantībhyaḥ
Ablativeraṇviṣyantyāḥ raṇviṣyantībhyām raṇviṣyantībhyaḥ
Genitiveraṇviṣyantyāḥ raṇviṣyantyoḥ raṇviṣyantīnām
Locativeraṇviṣyantyām raṇviṣyantyoḥ raṇviṣyantīṣu

Compound raṇviṣyanti - raṇviṣyantī -

Adverb -raṇviṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria