Declension table of ?raṇvanīya

Deva

MasculineSingularDualPlural
Nominativeraṇvanīyaḥ raṇvanīyau raṇvanīyāḥ
Vocativeraṇvanīya raṇvanīyau raṇvanīyāḥ
Accusativeraṇvanīyam raṇvanīyau raṇvanīyān
Instrumentalraṇvanīyena raṇvanīyābhyām raṇvanīyaiḥ raṇvanīyebhiḥ
Dativeraṇvanīyāya raṇvanīyābhyām raṇvanīyebhyaḥ
Ablativeraṇvanīyāt raṇvanīyābhyām raṇvanīyebhyaḥ
Genitiveraṇvanīyasya raṇvanīyayoḥ raṇvanīyānām
Locativeraṇvanīye raṇvanīyayoḥ raṇvanīyeṣu

Compound raṇvanīya -

Adverb -raṇvanīyam -raṇvanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria