Declension table of ?raraṇvāna

Deva

NeuterSingularDualPlural
Nominativeraraṇvānam raraṇvāne raraṇvānāni
Vocativeraraṇvāna raraṇvāne raraṇvānāni
Accusativeraraṇvānam raraṇvāne raraṇvānāni
Instrumentalraraṇvānena raraṇvānābhyām raraṇvānaiḥ
Dativeraraṇvānāya raraṇvānābhyām raraṇvānebhyaḥ
Ablativeraraṇvānāt raraṇvānābhyām raraṇvānebhyaḥ
Genitiveraraṇvānasya raraṇvānayoḥ raraṇvānānām
Locativeraraṇvāne raraṇvānayoḥ raraṇvāneṣu

Compound raraṇvāna -

Adverb -raraṇvānam -raraṇvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria