Declension table of ?raṇvamāna

Deva

NeuterSingularDualPlural
Nominativeraṇvamānam raṇvamāne raṇvamānāni
Vocativeraṇvamāna raṇvamāne raṇvamānāni
Accusativeraṇvamānam raṇvamāne raṇvamānāni
Instrumentalraṇvamānena raṇvamānābhyām raṇvamānaiḥ
Dativeraṇvamānāya raṇvamānābhyām raṇvamānebhyaḥ
Ablativeraṇvamānāt raṇvamānābhyām raṇvamānebhyaḥ
Genitiveraṇvamānasya raṇvamānayoḥ raṇvamānānām
Locativeraṇvamāne raṇvamānayoḥ raṇvamāneṣu

Compound raṇvamāna -

Adverb -raṇvamānam -raṇvamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria