Declension table of ?raṇviṣyat

Deva

MasculineSingularDualPlural
Nominativeraṇviṣyan raṇviṣyantau raṇviṣyantaḥ
Vocativeraṇviṣyan raṇviṣyantau raṇviṣyantaḥ
Accusativeraṇviṣyantam raṇviṣyantau raṇviṣyataḥ
Instrumentalraṇviṣyatā raṇviṣyadbhyām raṇviṣyadbhiḥ
Dativeraṇviṣyate raṇviṣyadbhyām raṇviṣyadbhyaḥ
Ablativeraṇviṣyataḥ raṇviṣyadbhyām raṇviṣyadbhyaḥ
Genitiveraṇviṣyataḥ raṇviṣyatoḥ raṇviṣyatām
Locativeraṇviṣyati raṇviṣyatoḥ raṇviṣyatsu

Compound raṇviṣyat -

Adverb -raṇviṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria