Declension table of ?raṇvitavya

Deva

NeuterSingularDualPlural
Nominativeraṇvitavyam raṇvitavye raṇvitavyāni
Vocativeraṇvitavya raṇvitavye raṇvitavyāni
Accusativeraṇvitavyam raṇvitavye raṇvitavyāni
Instrumentalraṇvitavyena raṇvitavyābhyām raṇvitavyaiḥ
Dativeraṇvitavyāya raṇvitavyābhyām raṇvitavyebhyaḥ
Ablativeraṇvitavyāt raṇvitavyābhyām raṇvitavyebhyaḥ
Genitiveraṇvitavyasya raṇvitavyayoḥ raṇvitavyānām
Locativeraṇvitavye raṇvitavyayoḥ raṇvitavyeṣu

Compound raṇvitavya -

Adverb -raṇvitavyam -raṇvitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria