Declension table of ?raṇvat

Deva

MasculineSingularDualPlural
Nominativeraṇvan raṇvantau raṇvantaḥ
Vocativeraṇvan raṇvantau raṇvantaḥ
Accusativeraṇvantam raṇvantau raṇvataḥ
Instrumentalraṇvatā raṇvadbhyām raṇvadbhiḥ
Dativeraṇvate raṇvadbhyām raṇvadbhyaḥ
Ablativeraṇvataḥ raṇvadbhyām raṇvadbhyaḥ
Genitiveraṇvataḥ raṇvatoḥ raṇvatām
Locativeraṇvati raṇvatoḥ raṇvatsu

Compound raṇvat -

Adverb -raṇvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria