Declension table of ?raṇvita

Deva

NeuterSingularDualPlural
Nominativeraṇvitam raṇvite raṇvitāni
Vocativeraṇvita raṇvite raṇvitāni
Accusativeraṇvitam raṇvite raṇvitāni
Instrumentalraṇvitena raṇvitābhyām raṇvitaiḥ
Dativeraṇvitāya raṇvitābhyām raṇvitebhyaḥ
Ablativeraṇvitāt raṇvitābhyām raṇvitebhyaḥ
Genitiveraṇvitasya raṇvitayoḥ raṇvitānām
Locativeraṇvite raṇvitayoḥ raṇviteṣu

Compound raṇvita -

Adverb -raṇvitam -raṇvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria