Conjugation tables of pruṣ_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstproṣayāmi proṣayāvaḥ proṣayāmaḥ
Secondproṣayasi proṣayathaḥ proṣayatha
Thirdproṣayati proṣayataḥ proṣayanti


MiddleSingularDualPlural
Firstproṣaye proṣayāvahe proṣayāmahe
Secondproṣayase proṣayethe proṣayadhve
Thirdproṣayate proṣayete proṣayante


PassiveSingularDualPlural
Firstproṣye proṣyāvahe proṣyāmahe
Secondproṣyase proṣyethe proṣyadhve
Thirdproṣyate proṣyete proṣyante


Imperfect

ActiveSingularDualPlural
Firstaproṣayam aproṣayāva aproṣayāma
Secondaproṣayaḥ aproṣayatam aproṣayata
Thirdaproṣayat aproṣayatām aproṣayan


MiddleSingularDualPlural
Firstaproṣaye aproṣayāvahi aproṣayāmahi
Secondaproṣayathāḥ aproṣayethām aproṣayadhvam
Thirdaproṣayata aproṣayetām aproṣayanta


PassiveSingularDualPlural
Firstaproṣye aproṣyāvahi aproṣyāmahi
Secondaproṣyathāḥ aproṣyethām aproṣyadhvam
Thirdaproṣyata aproṣyetām aproṣyanta


Optative

ActiveSingularDualPlural
Firstproṣayeyam proṣayeva proṣayema
Secondproṣayeḥ proṣayetam proṣayeta
Thirdproṣayet proṣayetām proṣayeyuḥ


MiddleSingularDualPlural
Firstproṣayeya proṣayevahi proṣayemahi
Secondproṣayethāḥ proṣayeyāthām proṣayedhvam
Thirdproṣayeta proṣayeyātām proṣayeran


PassiveSingularDualPlural
Firstproṣyeya proṣyevahi proṣyemahi
Secondproṣyethāḥ proṣyeyāthām proṣyedhvam
Thirdproṣyeta proṣyeyātām proṣyeran


Imperative

ActiveSingularDualPlural
Firstproṣayāṇi proṣayāva proṣayāma
Secondproṣaya proṣayatam proṣayata
Thirdproṣayatu proṣayatām proṣayantu


MiddleSingularDualPlural
Firstproṣayai proṣayāvahai proṣayāmahai
Secondproṣayasva proṣayethām proṣayadhvam
Thirdproṣayatām proṣayetām proṣayantām


PassiveSingularDualPlural
Firstproṣyai proṣyāvahai proṣyāmahai
Secondproṣyasva proṣyethām proṣyadhvam
Thirdproṣyatām proṣyetām proṣyantām


Future

ActiveSingularDualPlural
Firstproṣayiṣyāmi proṣayiṣyāvaḥ proṣayiṣyāmaḥ
Secondproṣayiṣyasi proṣayiṣyathaḥ proṣayiṣyatha
Thirdproṣayiṣyati proṣayiṣyataḥ proṣayiṣyanti


MiddleSingularDualPlural
Firstproṣayiṣye proṣayiṣyāvahe proṣayiṣyāmahe
Secondproṣayiṣyase proṣayiṣyethe proṣayiṣyadhve
Thirdproṣayiṣyate proṣayiṣyete proṣayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstproṣayitāsmi proṣayitāsvaḥ proṣayitāsmaḥ
Secondproṣayitāsi proṣayitāsthaḥ proṣayitāstha
Thirdproṣayitā proṣayitārau proṣayitāraḥ


Aorist

ActiveSingularDualPlural
Firstaproṣiṣam aproṣiṣva aproṣiṣma
Secondaproṣīḥ aproṣiṣṭam aproṣiṣṭa
Thirdaproṣīt aproṣiṣṭām aproṣiṣuḥ


MiddleSingularDualPlural
Firstaproṣiṣi aproṣiṣvahi aproṣiṣmahi
Secondaproṣiṣṭhāḥ aproṣiṣāthām aproṣidhvam
Thirdaproṣiṣṭa aproṣiṣātām aproṣiṣata

Participles

Past Passive Participle
proṣita m. n. proṣitā f.

Past Active Participle
proṣitavat m. n. proṣitavatī f.

Present Active Participle
proṣayat m. n. proṣayantī f.

Present Middle Participle
proṣayamāṇa m. n. proṣayamāṇā f.

Present Passive Participle
proṣyamāṇa m. n. proṣyamāṇā f.

Future Active Participle
proṣayiṣyat m. n. proṣayiṣyantī f.

Future Middle Participle
proṣayiṣyamāṇa m. n. proṣayiṣyamāṇā f.

Future Passive Participle
proṣayitavya m. n. proṣayitavyā f.

Future Passive Participle
proṣya m. n. proṣyā f.

Future Passive Participle
proṣaṇīya m. n. proṣaṇīyā f.

Indeclinable forms

Infinitive
proṣayitum

Absolutive
proṣayitvā

Absolutive
-proṣayya

Periphrastic Perfect
proṣayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria