Declension table of ?proṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativeproṣaṇīyā proṣaṇīye proṣaṇīyāḥ
Vocativeproṣaṇīye proṣaṇīye proṣaṇīyāḥ
Accusativeproṣaṇīyām proṣaṇīye proṣaṇīyāḥ
Instrumentalproṣaṇīyayā proṣaṇīyābhyām proṣaṇīyābhiḥ
Dativeproṣaṇīyāyai proṣaṇīyābhyām proṣaṇīyābhyaḥ
Ablativeproṣaṇīyāyāḥ proṣaṇīyābhyām proṣaṇīyābhyaḥ
Genitiveproṣaṇīyāyāḥ proṣaṇīyayoḥ proṣaṇīyānām
Locativeproṣaṇīyāyām proṣaṇīyayoḥ proṣaṇīyāsu

Adverb -proṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria