Declension table of ?proṣayantī

Deva

FeminineSingularDualPlural
Nominativeproṣayantī proṣayantyau proṣayantyaḥ
Vocativeproṣayanti proṣayantyau proṣayantyaḥ
Accusativeproṣayantīm proṣayantyau proṣayantīḥ
Instrumentalproṣayantyā proṣayantībhyām proṣayantībhiḥ
Dativeproṣayantyai proṣayantībhyām proṣayantībhyaḥ
Ablativeproṣayantyāḥ proṣayantībhyām proṣayantībhyaḥ
Genitiveproṣayantyāḥ proṣayantyoḥ proṣayantīnām
Locativeproṣayantyām proṣayantyoḥ proṣayantīṣu

Compound proṣayanti - proṣayantī -

Adverb -proṣayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria