Declension table of ?proṣayamāṇa

Deva

MasculineSingularDualPlural
Nominativeproṣayamāṇaḥ proṣayamāṇau proṣayamāṇāḥ
Vocativeproṣayamāṇa proṣayamāṇau proṣayamāṇāḥ
Accusativeproṣayamāṇam proṣayamāṇau proṣayamāṇān
Instrumentalproṣayamāṇena proṣayamāṇābhyām proṣayamāṇaiḥ proṣayamāṇebhiḥ
Dativeproṣayamāṇāya proṣayamāṇābhyām proṣayamāṇebhyaḥ
Ablativeproṣayamāṇāt proṣayamāṇābhyām proṣayamāṇebhyaḥ
Genitiveproṣayamāṇasya proṣayamāṇayoḥ proṣayamāṇānām
Locativeproṣayamāṇe proṣayamāṇayoḥ proṣayamāṇeṣu

Compound proṣayamāṇa -

Adverb -proṣayamāṇam -proṣayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria