तिङन्तावली प्रुष्१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमप्रोषयति प्रोषयतः प्रोषयन्ति
मध्यमप्रोषयसि प्रोषयथः प्रोषयथ
उत्तमप्रोषयामि प्रोषयावः प्रोषयामः


आत्मनेपदेएकद्विबहु
प्रथमप्रोषयते प्रोषयेते प्रोषयन्ते
मध्यमप्रोषयसे प्रोषयेथे प्रोषयध्वे
उत्तमप्रोषये प्रोषयावहे प्रोषयामहे


कर्मणिएकद्विबहु
प्रथमप्रोष्यते प्रोष्येते प्रोष्यन्ते
मध्यमप्रोष्यसे प्रोष्येथे प्रोष्यध्वे
उत्तमप्रोष्ये प्रोष्यावहे प्रोष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअप्रोषयत् अप्रोषयताम् अप्रोषयन्
मध्यमअप्रोषयः अप्रोषयतम् अप्रोषयत
उत्तमअप्रोषयम् अप्रोषयाव अप्रोषयाम


आत्मनेपदेएकद्विबहु
प्रथमअप्रोषयत अप्रोषयेताम् अप्रोषयन्त
मध्यमअप्रोषयथाः अप्रोषयेथाम् अप्रोषयध्वम्
उत्तमअप्रोषये अप्रोषयावहि अप्रोषयामहि


कर्मणिएकद्विबहु
प्रथमअप्रोष्यत अप्रोष्येताम् अप्रोष्यन्त
मध्यमअप्रोष्यथाः अप्रोष्येथाम् अप्रोष्यध्वम्
उत्तमअप्रोष्ये अप्रोष्यावहि अप्रोष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमप्रोषयेत् प्रोषयेताम् प्रोषयेयुः
मध्यमप्रोषयेः प्रोषयेतम् प्रोषयेत
उत्तमप्रोषयेयम् प्रोषयेव प्रोषयेम


आत्मनेपदेएकद्विबहु
प्रथमप्रोषयेत प्रोषयेयाताम् प्रोषयेरन्
मध्यमप्रोषयेथाः प्रोषयेयाथाम् प्रोषयेध्वम्
उत्तमप्रोषयेय प्रोषयेवहि प्रोषयेमहि


कर्मणिएकद्विबहु
प्रथमप्रोष्येत प्रोष्येयाताम् प्रोष्येरन्
मध्यमप्रोष्येथाः प्रोष्येयाथाम् प्रोष्येध्वम्
उत्तमप्रोष्येय प्रोष्येवहि प्रोष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमप्रोषयतु प्रोषयताम् प्रोषयन्तु
मध्यमप्रोषय प्रोषयतम् प्रोषयत
उत्तमप्रोषयाणि प्रोषयाव प्रोषयाम


आत्मनेपदेएकद्विबहु
प्रथमप्रोषयताम् प्रोषयेताम् प्रोषयन्ताम्
मध्यमप्रोषयस्व प्रोषयेथाम् प्रोषयध्वम्
उत्तमप्रोषयै प्रोषयावहै प्रोषयामहै


कर्मणिएकद्विबहु
प्रथमप्रोष्यताम् प्रोष्येताम् प्रोष्यन्ताम्
मध्यमप्रोष्यस्व प्रोष्येथाम् प्रोष्यध्वम्
उत्तमप्रोष्यै प्रोष्यावहै प्रोष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमप्रोषयिष्यति प्रोषयिष्यतः प्रोषयिष्यन्ति
मध्यमप्रोषयिष्यसि प्रोषयिष्यथः प्रोषयिष्यथ
उत्तमप्रोषयिष्यामि प्रोषयिष्यावः प्रोषयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमप्रोषयिष्यते प्रोषयिष्येते प्रोषयिष्यन्ते
मध्यमप्रोषयिष्यसे प्रोषयिष्येथे प्रोषयिष्यध्वे
उत्तमप्रोषयिष्ये प्रोषयिष्यावहे प्रोषयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमप्रोषयिता प्रोषयितारौ प्रोषयितारः
मध्यमप्रोषयितासि प्रोषयितास्थः प्रोषयितास्थ
उत्तमप्रोषयितास्मि प्रोषयितास्वः प्रोषयितास्मः


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअप्रोषीत् अप्रोषिष्टाम् अप्रोषिषुः
मध्यमअप्रोषीः अप्रोषिष्टम् अप्रोषिष्ट
उत्तमअप्रोषिषम् अप्रोषिष्व अप्रोषिष्म


आत्मनेपदेएकद्विबहु
प्रथमअप्रोषिष्ट अप्रोषिषाताम् अप्रोषिषत
मध्यमअप्रोषिष्ठाः अप्रोषिषाथाम् अप्रोषिध्वम्
उत्तमअप्रोषिषि अप्रोषिष्वहि अप्रोषिष्महि

कृदन्त

क्त
प्रोषित m. n. प्रोषिता f.

क्तवतु
प्रोषितवत् m. n. प्रोषितवती f.

शतृ
प्रोषयत् m. n. प्रोषयन्ती f.

शानच्
प्रोषयमाण m. n. प्रोषयमाणा f.

शानच् कर्मणि
प्रोष्यमाण m. n. प्रोष्यमाणा f.

लुडादेश पर
प्रोषयिष्यत् m. n. प्रोषयिष्यन्ती f.

लुडादेश आत्म
प्रोषयिष्यमाण m. n. प्रोषयिष्यमाणा f.

तव्य
प्रोषयितव्य m. n. प्रोषयितव्या f.

यत्
प्रोष्य m. n. प्रोष्या f.

अनीयर्
प्रोषणीय m. n. प्रोषणीया f.

अव्यय

तुमुन्
प्रोषयितुम्

क्त्वा
प्रोषयित्वा

ल्यप्
॰प्रोषय्य

लिट्
प्रोषयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria