Declension table of ?proṣayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeproṣayiṣyamāṇaḥ proṣayiṣyamāṇau proṣayiṣyamāṇāḥ
Vocativeproṣayiṣyamāṇa proṣayiṣyamāṇau proṣayiṣyamāṇāḥ
Accusativeproṣayiṣyamāṇam proṣayiṣyamāṇau proṣayiṣyamāṇān
Instrumentalproṣayiṣyamāṇena proṣayiṣyamāṇābhyām proṣayiṣyamāṇaiḥ proṣayiṣyamāṇebhiḥ
Dativeproṣayiṣyamāṇāya proṣayiṣyamāṇābhyām proṣayiṣyamāṇebhyaḥ
Ablativeproṣayiṣyamāṇāt proṣayiṣyamāṇābhyām proṣayiṣyamāṇebhyaḥ
Genitiveproṣayiṣyamāṇasya proṣayiṣyamāṇayoḥ proṣayiṣyamāṇānām
Locativeproṣayiṣyamāṇe proṣayiṣyamāṇayoḥ proṣayiṣyamāṇeṣu

Compound proṣayiṣyamāṇa -

Adverb -proṣayiṣyamāṇam -proṣayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria