Declension table of ?proṣayat

Deva

MasculineSingularDualPlural
Nominativeproṣayan proṣayantau proṣayantaḥ
Vocativeproṣayan proṣayantau proṣayantaḥ
Accusativeproṣayantam proṣayantau proṣayataḥ
Instrumentalproṣayatā proṣayadbhyām proṣayadbhiḥ
Dativeproṣayate proṣayadbhyām proṣayadbhyaḥ
Ablativeproṣayataḥ proṣayadbhyām proṣayadbhyaḥ
Genitiveproṣayataḥ proṣayatoḥ proṣayatām
Locativeproṣayati proṣayatoḥ proṣayatsu

Compound proṣayat -

Adverb -proṣayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria