Declension table of ?proṣayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeproṣayiṣyamāṇā proṣayiṣyamāṇe proṣayiṣyamāṇāḥ
Vocativeproṣayiṣyamāṇe proṣayiṣyamāṇe proṣayiṣyamāṇāḥ
Accusativeproṣayiṣyamāṇām proṣayiṣyamāṇe proṣayiṣyamāṇāḥ
Instrumentalproṣayiṣyamāṇayā proṣayiṣyamāṇābhyām proṣayiṣyamāṇābhiḥ
Dativeproṣayiṣyamāṇāyai proṣayiṣyamāṇābhyām proṣayiṣyamāṇābhyaḥ
Ablativeproṣayiṣyamāṇāyāḥ proṣayiṣyamāṇābhyām proṣayiṣyamāṇābhyaḥ
Genitiveproṣayiṣyamāṇāyāḥ proṣayiṣyamāṇayoḥ proṣayiṣyamāṇānām
Locativeproṣayiṣyamāṇāyām proṣayiṣyamāṇayoḥ proṣayiṣyamāṇāsu

Adverb -proṣayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria