Declension table of ?proṣayamāṇā

Deva

FeminineSingularDualPlural
Nominativeproṣayamāṇā proṣayamāṇe proṣayamāṇāḥ
Vocativeproṣayamāṇe proṣayamāṇe proṣayamāṇāḥ
Accusativeproṣayamāṇām proṣayamāṇe proṣayamāṇāḥ
Instrumentalproṣayamāṇayā proṣayamāṇābhyām proṣayamāṇābhiḥ
Dativeproṣayamāṇāyai proṣayamāṇābhyām proṣayamāṇābhyaḥ
Ablativeproṣayamāṇāyāḥ proṣayamāṇābhyām proṣayamāṇābhyaḥ
Genitiveproṣayamāṇāyāḥ proṣayamāṇayoḥ proṣayamāṇānām
Locativeproṣayamāṇāyām proṣayamāṇayoḥ proṣayamāṇāsu

Adverb -proṣayamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria