Declension table of ?proṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | proṣyamāṇam | proṣyamāṇe | proṣyamāṇāni |
Vocative | proṣyamāṇa | proṣyamāṇe | proṣyamāṇāni |
Accusative | proṣyamāṇam | proṣyamāṇe | proṣyamāṇāni |
Instrumental | proṣyamāṇena | proṣyamāṇābhyām | proṣyamāṇaiḥ |
Dative | proṣyamāṇāya | proṣyamāṇābhyām | proṣyamāṇebhyaḥ |
Ablative | proṣyamāṇāt | proṣyamāṇābhyām | proṣyamāṇebhyaḥ |
Genitive | proṣyamāṇasya | proṣyamāṇayoḥ | proṣyamāṇānām |
Locative | proṣyamāṇe | proṣyamāṇayoḥ | proṣyamāṇeṣu |