Declension table of ?proṣayitavyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | proṣayitavyā | proṣayitavye | proṣayitavyāḥ |
Vocative | proṣayitavye | proṣayitavye | proṣayitavyāḥ |
Accusative | proṣayitavyām | proṣayitavye | proṣayitavyāḥ |
Instrumental | proṣayitavyayā | proṣayitavyābhyām | proṣayitavyābhiḥ |
Dative | proṣayitavyāyai | proṣayitavyābhyām | proṣayitavyābhyaḥ |
Ablative | proṣayitavyāyāḥ | proṣayitavyābhyām | proṣayitavyābhyaḥ |
Genitive | proṣayitavyāyāḥ | proṣayitavyayoḥ | proṣayitavyānām |
Locative | proṣayitavyāyām | proṣayitavyayoḥ | proṣayitavyāsu |