Declension table of ?proṣayamāṇa

Deva

NeuterSingularDualPlural
Nominativeproṣayamāṇam proṣayamāṇe proṣayamāṇāni
Vocativeproṣayamāṇa proṣayamāṇe proṣayamāṇāni
Accusativeproṣayamāṇam proṣayamāṇe proṣayamāṇāni
Instrumentalproṣayamāṇena proṣayamāṇābhyām proṣayamāṇaiḥ
Dativeproṣayamāṇāya proṣayamāṇābhyām proṣayamāṇebhyaḥ
Ablativeproṣayamāṇāt proṣayamāṇābhyām proṣayamāṇebhyaḥ
Genitiveproṣayamāṇasya proṣayamāṇayoḥ proṣayamāṇānām
Locativeproṣayamāṇe proṣayamāṇayoḥ proṣayamāṇeṣu

Compound proṣayamāṇa -

Adverb -proṣayamāṇam -proṣayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria